A 552-3 Kātantradhātuvṛtti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 552/3
Title: Kātantradhātuvṛtti
Dimensions: 25.5 x 13 cm x 133 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/5302
Remarks:
Reel No. A 552-3
Inventory No.: 30866
Reel No.: A 552/3
Title Kātantradhātuvṛtti
Author Ramānāthaśarman
Subject Vyākaraṇa
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 25.5 x 13.0 cm
Folios 133
Lines per Folio 9
Foliation figures on the lower right-hand margin on the verso
King
Place of Deposit NAK
Accession No. 5/5302
Manuscript Features
The MS contains many scribal errors.
There are two exposures of fols. 51v–52r, 74v–75r and 118v–119r.
Fol. 50 is placed after fol. 52.
Excerpts
Beginning
.. .. .. .. .. .. .. || ||
samyak praṇamyatāṃ vāṇīm ānīya ca satāṃ vacaḥ ||
manoramā ramānāthaśarmmaṇā parinirmmitā ||
prāyeṇa dhātuvaiṣamyāt sarveṣāṃ pūrṇatā matā ||
yāta tūktiṣā vai prabhavet saiva vṛttir mmanoramā ||
bhuvi sūrikṛtā vṛttir bhūyasī muktamuktiga ||
niścestaṃ dhātava sa tasyāṃ na śavyās te na me śramaḥ ||
yo matsaraprathayati prathitasya nāmnā || (fol. 1v1–4)
End
kecit tu bhāṣyamatonusāriṇo dhūñaprīñor iti sūtraṃ paṭhitvāt
asyāpi praṇayatītyāhuḥ prāyayate prayati prayato | ubhayato bhāvā || eṣā dhūñādīnāya baṃdhasya vikalpapakṣe caritārthatvādinaṃtāt parasmai padam eveti maitreyaḥ anye ʼpyevam āhuḥ parīhāras tu pūrvavat bhūvurādyau rasamāptatvan na vṛtkaraṇaṃ tataḥ kalenārdhaṃti ṣoḍaśīṃ vikṛvati divigrahāḥ graṃṭhamudgrathamituṃ hṛdaye ye iti māghe ityādayo ʼpi pratipattavyāḥ || (fol. 132v9–133r5)
Colophon
vasūrasabhuvanagaṇite śāke dharmmadravīti rekātaṃtradhātuvṛttiṃ nirmitevān ramānāthaḥ || na vyabhāṣata mimanoramāyāṃtīdamīdṛśaṃ nāvamarṇamanuvarṇamīśatāṃ || sadhavaḥ kim iti saṃśrayād vidviṣaṃti śatapaurvāmauktikaṃ || ||
iti vedagarbhatarkācāryān navāpi kulaprasūtaśrīramānāthaśarmanirmmitāyāṃ kātaṃtradhātuvṛttau curādivivaraṇaṃ samāptaṃ || ❖ || śubham || ❖ || (fol. 133r5–9)
Microfilm Details
Reel No.:A 552/3
Date of Filming 25-04-1973
Exposures 139
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 27-06-2009
Bibliography